Gap Sanskrit Meaning
अन्तरम्, भेदः
Definition
समुपस्थितायाम् अथवा प्रवर्तमानायाम् क्रियायाम् सन्ततिच्छेदः।
सदसद्विवेकबुद्धेः अन्तः स्थितम् अधिष्ठानम्।
प्राणिनाम् अनुसन्धानात्मिकान्तःकरणवृत्तिः।
कस्मिन्नपि वस्तुनि पदार्थे वा जातः छेदः।
सा बाधा यया पुरतः वस्तु द्रष्टुं न शक्यते।
असमानस्य अवस्था भावो
Example
कर्तुः वृथा विरामात् कालक्षेपः भवति।
अन्तरात्मनः शब्दः सत्यः।
भूकम्पेन भूम्यां नैके भङ्गाः जाताः।
रामः वालिनं वृक्षस्य व्यवधानं कृत्वा जघान।
अस्मिन् वस्तुनि महान् भेदः अस्ति।
भेदम् उत्पाद्य शासनं करणीयम् इति आङ्ग्लजनानां नीतिः आसीत्।
गृहात् कार्यालयपर
Rue in SanskritInitially in SanskritCowardly in SanskritSuspicious in SanskritBean in SanskritUnscheduled in SanskritTropics in SanskritStrike in SanskritDubitable in SanskritShine in SanskritRetainer in SanskritGenus Lotus in SanskritContractable in SanskritAlter in SanskritEquator in SanskritVesture in SanskritTimber in SanskritDebile in SanskritIndependent in SanskritWolf in Sanskrit