Garbage Sanskrit Meaning
उच्छिष्टम्
Definition
अनिबद्धा वाक्।
भग्नानि उपयोगशून्यानि च वस्तूनि।
अर्थहीनः वार्तालापः।
यस्य किञ्चित् अपि उपयोगः नास्ति इति मन्यते।
भूम्यादिषु पतितानि तुच्छानि द्रव्यादिनि।
यः साधुः नास्ति।
भुक्तात् अन्नात् अवशिष्टम् ।
तद् वस्तु यस्य पूर्वमेव उपयोगः कृतः।
Example
ज्वरस्य कारणात् सः प्रलापं करोति।
अस्मिन् पण्ये अपचितानि क्रीयन्ते।
सः स्वस्य कक्षात् अवक्षयस्य मार्जने व्यस्तः अस्ति।
अवकरम् अवकरकण्डोले एव क्षेप्तव्यम्।
उच्छिष्टम् कस्मै अपि न देयम्।
पूजादिषु उपभुक्तस्य प्रयोगः न क्रियते।
Bound in SanskritWrap in SanskritSquelch in SanskritChip in SanskritHumanity in SanskritEighty-fifth in SanskritRestaurant in SanskritBody in SanskritContagion in SanskritPrick in SanskritFittingness in SanskritHurt in SanskritBreak in SanskritUnited States Of America in SanskritLucid in SanskritBouldery in SanskritDetached in SanskritSpit Out in SanskritSun in SanskritHaze in Sanskrit