Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Garbage Sanskrit Meaning

उच्छिष्टम्

Definition

अनिबद्धा वाक्।
भग्नानि उपयोगशून्यानि च वस्तूनि।
अर्थहीनः वार्तालापः।
यस्य किञ्चित् अपि उपयोगः नास्ति इति मन्यते।
भूम्यादिषु पतितानि तुच्छानि द्रव्यादिनि।
यः साधुः नास्ति।

भुक्तात् अन्नात् अवशिष्टम् ।
तद् वस्तु यस्य पूर्वमेव उपयोगः कृतः।

Example

ज्वरस्य कारणात् सः प्रलापं करोति।
अस्मिन् पण्ये अपचितानि क्रीयन्ते।
सः स्वस्य कक्षात् अवक्षयस्य मार्जने व्यस्तः अस्ति।
अवकरम् अवकरकण्डोले एव क्षेप्तव्यम्।

उच्छिष्टम् कस्मै अपि न देयम्।
पूजादिषु उपभुक्तस्य प्रयोगः न क्रियते।