Garden Sanskrit Meaning
वाटः, वाटी
Definition
पुष्पोपचयहेतुः भूभागः।
तत् कृत्रिमं वनं यत्र नैकानां पुष्पफलवृक्षाणां रोपणं कृतम्।
यस्य उत्पादनं कृतम्।
भूमेः वनस्य वा अंशः यः तस्य प्राकृतिकरुपेण जनानां कृते संरक्षितः अस्ति।
Example
अस्यां पुष्पवाटिकायां विभिन्नानि पुष्पाणि सन्ति।
बालकाः उद्याने बीजपूराणि लूनाति।
कृषकः उत्पादितस्य अन्नस्य पर्याप्तं भागं गृहीत्वा अन्यद् विक्रीणाति।
अस्मिन् राष्ट्रीये उद्याने नैकविधानि जीवानि दृश्यन्ते।
Rinse Off in SanskritErrant in SanskritAdmiral in SanskritDisapproved in SanskritTruncate in SanskritWelfare Worker in SanskritTrouble in SanskritThinker in SanskritVisible Radiation in SanskritVagrant in SanskritTwenty-seventh in SanskritUse in SanskritCoaxing in SanskritFortuity in SanskritBowing in SanskritSecond in SanskritFinal in SanskritCamphor in SanskritEat in SanskritPunk in Sanskrit