Garden Egg Sanskrit Meaning
अङ्गणः, कट्फला, कण्चकिनी, कण्टपत्रिका, कण्टवृन्ताकी, कण्टालुः, चित्रफला, दुष्प्रधर्षिणी, निद्रालुः, नीलफला, नृपप्रियफला, भण्टाकी, महती, महोटिका, मांसफलकः, मिश्रवर्णफला, रक्तफला, राजकुष्माण्डः, वङ्गणः, वङ्गनम्, वातीङ्गणः, वार्ता, वार्ताकः, वार्ताकी, वृत्तफला, वृन्ताकः, शाकबिल्वः, शाकश्रेष्ठा, सिंही, हिङ्गुली, हिण्डिरः
Definition
वनस्पतिविशेषः यस्याः फलानि शाकरूपेण उपयुज्यन्ते।
फलविशेषः यः शाकार्थे उपयुज्यते।
Example
कृषकः कृषिक्षेत्रे हिण्डिरं रोपयति।
माता शाकार्थे वार्ताकीम् उत्कृन्तति।
Pulverise in SanskritSerenity in SanskritRidicule in SanskritTooth in SanskritString in SanskritRocky in SanskritOff in SanskritDay By Day in SanskritStep-up in SanskritMeaningless in SanskritPass Water in SanskritServiceman in SanskritDire in SanskritExplosive in SanskritHydrophytic Plant in SanskritPurify in SanskritBanyan Tree in SanskritInvent in SanskritPalma Christ in SanskritLeave Off in Sanskrit