Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Gargle Sanskrit Meaning

गण्डूषः

Definition

पृषदश्वः यस्य पृष्ठास्थिनि श्यामरेखा वर्तते।
जलेन मुखसम्मार्जनस्य क्रिया।
मुखप्रक्षालनार्थे आस्ये जलं गृहीत्वा घर्घराशब्देन जलप्रस्रावः।

Example

हेल्लाभम् आरुह्य सः नगरं गच्छति।
भोजनाद् अनन्तरं गण्डूषः आवश्यं करणीयः।
घर्घरा न निर्गलितव्या।