Garlic Sanskrit Meaning
अरिष्टः, उग्रगन्धः, गृञ्जनः, ग्रन्थमूलम्, तरिता, दीर्घपत्रः, भूतघ्नः, महाकन्दः, महौषधम्, मुखदूषणः, म्लेच्छकन्दः, रशुनम्, रसुनः, रसुनम्, रसोनः, रसोनकः, राहूच्छिष्टम्, लशुनम्, लशूनम्, लसुनम्, श्रीमस्तकः, सोनहः
Definition
एकः क्षुपः यद् व्यञ्जनरूपेण उपयुज्यते अस्य गुणाः ऊनत्वम्, गुरुत्वम्, उष्णत्वम्, कफवातनाशित्वम्, अश्रुचित्वम्, क्रिमिहृद्रोगशोहघ्नत्वम् रसायनत्वञ्च ।
कन्दविशेषः- यः उपस्करे उपयुज्यते।
Example
तिक्तिकां निर्मातुं सः क्षेत्रात् हरितं लशुनं औन्मूलयत्।
सीता सागार्थे मरिचलशुनादीनां खण्डनं करोति।
Fresh in SanskritKnifelike in SanskritDear in SanskritPhilanthropy in SanskritIl in SanskritFervor in SanskritGet in SanskritFriend in SanskritTell in SanskritBarbellate in SanskritReplace in SanskritIdyllic in SanskritJoke in SanskritSail in SanskritSubordinate in SanskritBack Street in SanskritNevertheless in SanskritHold Over in SanskritPatient in SanskritEndeavor in Sanskrit