Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Gas Sanskrit Meaning

उदराध्मानम्, कत्थ्, कर्व्, बीभ्, रिफ्, वातफुल्लता, वातिकत्वम्, वायुगण्डः, वायुपूर्णता, विकत्थ्, विपन्, शल्भ्, शीभ्, श्लाघ्, संश्लाघ्

Definition

प्रौढ्यर्थं कृतं भाषणम्।
चित्तस्य प्रसादनानुकूलः व्यापारः।
गुदस्थः वायुः।

बाष्पशीलं ज्वलनशीलं च हायड्रोकार्बन इत्यस्य मिश्रणम् ।
तप्ततोयात् उन्नमितानि धूमिकासदृशानि जलकणानि ।
पचनसंस्थायाम् अजीर्णस्य कारणात् उत्पन्नः वायुः।
मिथ्या प्रशंसनस्य क्रिया।
भोजनं पाचयितुं वाहनं चालयितुं च आवश्यकम् एकं जीवाश्म ईन्धनम्।

Example

सः सदैव आत्मश्लाघां करोति।
नटैः मेलके वयम् व्यनोदयाम।
अनीप्सीते अपि अपानवायुः निःसरति।

शिलातैलं परिष्कृत्य अग्नितैलं पीडाज्वालतैलादयः विनिर्मीयन्ते ।
जेम्सवाट महोदयेन बाष्पस्य शक्तिः ज्ञाता।
उदरे आम्लप्रमाणस्य आधिक्यत्वेन वायुगण्डः भवति।
इदानीं नगरेषु गृहे गृहे नल