Gas Sanskrit Meaning
उदराध्मानम्, कत्थ्, कर्व्, बीभ्, रिफ्, वातफुल्लता, वातिकत्वम्, वायुगण्डः, वायुपूर्णता, विकत्थ्, विपन्, शल्भ्, शीभ्, श्लाघ्, संश्लाघ्
Definition
प्रौढ्यर्थं कृतं भाषणम्।
चित्तस्य प्रसादनानुकूलः व्यापारः।
गुदस्थः वायुः।
बाष्पशीलं ज्वलनशीलं च हायड्रोकार्बन इत्यस्य मिश्रणम् ।
तप्ततोयात् उन्नमितानि धूमिकासदृशानि जलकणानि ।
पचनसंस्थायाम् अजीर्णस्य कारणात् उत्पन्नः वायुः।
मिथ्या प्रशंसनस्य क्रिया।
भोजनं पाचयितुं वाहनं चालयितुं च आवश्यकम् एकं जीवाश्म ईन्धनम्।
Example
सः सदैव आत्मश्लाघां करोति।
नटैः मेलके वयम् व्यनोदयाम।
अनीप्सीते अपि अपानवायुः निःसरति।
शिलातैलं परिष्कृत्य अग्नितैलं पीडाज्वालतैलादयः विनिर्मीयन्ते ।
जेम्सवाट महोदयेन बाष्पस्य शक्तिः ज्ञाता।
उदरे आम्लप्रमाणस्य आधिक्यत्वेन वायुगण्डः भवति।
इदानीं नगरेषु गृहे गृहे नल