Gather Sanskrit Meaning
संगच्छ्, सन्निपत्, समागच्छ्, संमिल्, समे, सम्मिल्
Definition
इतस्तत आकृष्य एकत्र कृतम् निबन्धनम् ।
विशिष्टं पात्रम्।
युग्मः इव एककालीनम्।
संगृहितं रक्षितं च।(धनम्)
Example
ऐषमः कुम्भमहासम्मेलने सम्मिलितानां जनानां धावं धावं जातम्।
माता भोजनार्थे स्थाल्यां स्निग्धपिष्टकानि यच्छति।
एतेन कार्येण सह वयं तद् अपि कुर्याम।
द्विवार्षिकः सङ्कलितः राशिः द्विसहस्रम् अस्ति।
Incompetent in SanskritChintzy in SanskritToothsome in SanskritPoetic in SanskritRhus Radicans in SanskritObstinance in SanskritMidmost in SanskritBounderish in SanskritRoll in SanskritInspector in SanskritPsychological in SanskritInsult in SanskritHappy in SanskritQuarry in SanskritAlimentary in SanskritHusky in SanskritHigh Quality in SanskritFrog in SanskritTough Luck in SanskritDone in Sanskrit