Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Gator Sanskrit Meaning

अम्बुकण्टकः, अम्बुकिरातः, कुम्भीरः, घण्टिकः, मकरः, शिशुमारः

Definition

समयसूचनार्थे कृतः नादः।
मकर्याः इव जलजन्तुविशेषः यस्य नासा मकर्याः अपेक्षया लघुः भवति।

Example

गभीरिकायाः नादं श्रुत्वा श्रमिकाः भोजनार्थे गताः।
अम्बुकण्टकः मकरश्च समानमेव इति जनाः चिन्तयन्ति।