Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Gauge Sanskrit Meaning

अनुमा, आशङ्क्, ऊह्, तर्कय, वितर्कय

Definition

तत् उपकरणं येन मापयति।
वस्तुनः आकृतेः इयत्तायाः वा तोलनम्।
तद् निश्चितं मानं यस्य अनुसरेण कस्यापि योग्यताश्रेष्ठतादयः अनुमन्यन्ते।
इङ्गितचेष्टाभिः अन्यैः लक्षणैः वा अभिज्ञानानुकूलः व्यापारः।
मीयते इति।

Example

एषः द्रवपदार्थस्य मापकः।
सोहनस्य कटेः मानम् ३० इञ्चपरिमाणम् अस्ति।
भारते शिक्षणस्य मानदण्डः वर्धते।
सेविकां दृष्ट्वा एव सा अतर्कयत् यद् सा किमपि गोपयति इति।
क्षेत्रस्य विभाजनार्थं तस्य मापनं कृतम्।