Gaunt Sanskrit Meaning
अस्थिपूर्ण, अस्थिमत्, अस्थिमय
Definition
यस्मिन् अस्थिमात्रम् अवशिष्टम्।
अस्थ्ना विनिर्मितम्।
यस्य शरीरं कृशम् अस्ति।
यः अलङ्कृतः नास्ति।
यः अतीव कृशः अस्ति।
यस्य रूपम् अपकृष्टम्।
यस्य काया कृश्यति।
Example
द्वित्रिमासात् अन्नग्रहणेन विना तस्य मातामह्याः शरीरम् अस्थिमात्रम् अभवत्।
राजमन्दिरे नैकानि अस्थिमयानि वस्तूनि सन्ति।
कृशाङ्गेन युवकेन सा धावनप्रतियोगिता जिता।
अनलङ्कृते अपि साध्वीमुखं शोभते।
व्याधिना ग्रस्तः सः अस्थिमयः जातः।
कथायाः आरम्भे एव मन्त्रैः मायिनी राजपुत्रं कुरुपम् अकरोत्।
व्याधिना स
Strung in SanskritNiter in SanskritIntensity in SanskritRhus Radicans in SanskritAssailant in SanskritFracture in SanskritSweat in SanskritKill in SanskritBlow in SanskritConch in SanskritContagion in SanskritTrueness in SanskritPricy in SanskritFruit in SanskritScene in SanskritGood in SanskritPlace Of Birth in SanskritMailman in SanskritGo Back in SanskritThievery in Sanskrit