Gautama Sanskrit Meaning
अद्वयवादी, असमः, आर्यः, खजित्, खसमः, चतुस्त्रिंशतजातकज्ञः, जिनः, तथागतः, त्रिकायः, त्रिकालज्ञः, दयकुर्चः, दशपारमिताधरः, दशबलः, दशभूमिगः, दशार्हः, द्वादशाक्षः, धर्मः, धर्मचक्रः, धर्मराजः, धातुः, पञ्चज्ञानः, बुद्धः, बोधिसत्त्वः, भगवान्, महाबोधिः, महामुनिः, महामैत्रः, मारजित् लोकजित्, मुनिः, मुनीन्द्रः, मैत्, विज्ञानमातृकः, विनायकः, शास्ता, श्रीघनः, षडभिज्ञः, संगुप्तः, समन्तभद्रः, सर्वज्ञः, सुग
Definition
बौद्धधर्मस्य प्रवर्तकः यं जनाः ईश्वरं मन्यन्ते।
न्यायशास्त्रस्य ख्यातः आचार्यः यः ख्यातः ऋषिः अस्ति।
Example
कुशीनगरम् इति बुद्धस्य परिनिर्वाणस्थलं इति ख्यातम्।
गौतम-ऋषेः पत्न्यः नाम अहिल्या आसीत्।
Sneak in SanskritGrammatical Gender in SanskritSuit in SanskritVillain in SanskritAbandon in SanskritPenetration in SanskritQuestion in SanskritRebut in SanskritAbandonment in SanskritAghan in SanskritChop Off in SanskritSmasher in SanskritElation in SanskritTurn A Profit in SanskritMentum in SanskritContamination in SanskritJava in SanskritAppraise in SanskritLungi in SanskritCoalesce in Sanskrit