Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Gay Sanskrit Meaning

आस्वादकः, रसिकः, समलैङ्गिक

Definition

विवेकोऽस्यास्तीति।
खगविशेषः।
यद् विनोदेन परिपूर्णम्।
धैर्ययुक्तः।
यः आकर्षकरीत्या सज्जीभवति।
सुखभोगे आसक्तः।
यः आस्वादयति।
गानप्रकारः
गीतप्रकारः।
वर्णयुक्तं वर्णैः पूरितं वा।
दारुहरिद्रायाः मूलकाष्ठयोः रसेन निर्मितः भेषजविशेषः।
समलिङ्गसम्बन्धी।

Example

दृष्टादृष्टांस्तथा भोगान् वाञ्छमाना विवेकिनः दानानि च प्रयच्छन्ति पूर्णधर्माश्च कुर्वते।
आम्रः सरसः अस्ति।
सारसाय मत्स्यं रोचते।
तस्य पार्श्वे नैकाः विनोदकाः ग्रन्थाः सन्ति।
वीरः व्यक्तिः धैर्यात् नैकानि कार्याणि लीलया करोति।
विवाहादिषु अवसरेषु जनाः स्वान् सुभगान् दर्शयितुं प्रयतन्ते।
विलासिनः