Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Gem Sanskrit Meaning

रत्नम्

Definition

यस्य मूल्यम् अधिकम् अस्ति।
यस्य मूल्यकरणं न शक्यम्।
यः विशेष्यत्वेन महत्त्वं भजते।
अश्मजातिविशेषः, ओजयुक्तः अश्म।
कलाकारस्य उत्तमा रचना।
यौति संयोजयतीति, प्राणिनामुत्पत्तिस्थानम्
शरीरावयवविशेषः, पुंसः शिश्नस्य स्त्रेः योनिलिङ्गस्य वा अग्रभागः।
अश्मजातीयरत्नविशेषः यस्मिन् छेदं कर्तुं शक्यते

Example

आ बाल्यात् सः मूल्यवान् वस्तूनि एव क्रीणाति।
महापुरुषाणां वाणी अमूल्या अस्ति।
हीरकमौत्तिकमरकतादयः मणयः सन्ति। ""मणौ वज्रसमुत्कीर्णे सूत्रस्येवास्ति मे गतिः।(रघु 1.4)
ऋषयो राक्षसीमाहुर्वाचमुन्मत्तदृप्तयोः सा योनिः सर्ववैराणां सा हि लाकस्य निर्ऋतिः
आधुनिकाः मानवशरीरविज्ञानशास्त्रज्ञाः मणेः सम्भोगाद्