Gender Sanskrit Meaning
लिङ्गम्
Definition
शिवस्य लिङ्गं यद् पूज्यते।
अवयवविशेषः, पुरुषस्य जननेन्द्रियम्।
संज्ञाविशेषः, व्याकरणशास्त्रे शब्दानां स्त्रीपुंनपुंसकवत् बुद्ध्या प्रकल्पितानां गुणविशेषाणां बोधनम्।
पुंजातिः अथवा स्त्रीजातिः यस्मिन् प्रायः सर्वेषां जीवानां विभाजनं कृतम् अस्ति ।
Example
भारतदेशे शिवलिङ्गस्य अर्चनायाः परम्परा प्राचीना वर्तते।
यावतामेव धातूनां लिङ्गं रूढिगतं भवेत् अर्थश्चैवाभिधेयस्तु तावद्भिर्गुणविग्रहः
संस्कृते त्रीणि लिङ्गानि सन्ति।
समाजे लिङ्गस्य कारणात् पक्षपातः न भवेत् ।
Cleansing in SanskritProspicient in SanskritFavorite in SanskritCondensation in SanskritImperium in SanskritProrogue in SanskritSelf-seeker in SanskritAtomic Number 50 in SanskritVocabulary in SanskritInquiry in SanskritEndeavour in SanskritAdvantageously in SanskritSwing in SanskritRogue in SanskritOffice in SanskritTutelage in SanskritWipeout in SanskritTyrant in SanskritHeart in SanskritSilver in Sanskrit