Generation Sanskrit Meaning
अन्वयः, उपजननम्, जननम्
Definition
हिन्दूनां मते कालस्य चतुर्विभागेषु प्रत्येकं युगसंज्ञकः देवानां द्वादशसहस्रवत्सरेण चतुर्युगं भवति मनुष्यमानेन चतुर्युग-परिमाणं विंशति-सहस्राधिक-त्रिचत्वारिंशत् लक्षम् तत्र सत्ययुगस्य मानं १७२८००० वर्षाः, त्रेतायुगस्य १२९६००० वर्षाः, द्वापरयुगस्य ८६४००० वर्षाः, कलियुगस्य ४३२००० वर्षाश्च।
कस्यापि निर्माणस्य क्रिया।
अवयवविशेषः, शरीरपश्चाद्भागः
Example
परित्राणाय साधूनां विनाशाय च दुष्कृताम् धर्म-संस्थापनार्थाय संभवामि युगे युगे।
गतसंवत्सरापेक्षया अस्मिन् संवत्सरे अन्नस्य उत्पादनम् अधिकं जातम्।
गौः पृष्ठेन हलं वहति।
हिन्दीसाहित्ये भक्तेः युगम् सुवर्णस्य युगं आसीत्।
प्रसवाद् अनन्तरं प्रसूता मृता।
कृष
War in SanskritDecision in SanskritOld Bag in SanskritExcogitate in SanskritEstimation in SanskritVigorously in SanskritBawd in SanskritLeave in SanskritBeat Up in SanskritKill in SanskritQueue in SanskritPot in SanskritRestricted in SanskritIntegrated in SanskritSmoking in SanskritPrevarication in SanskritPepper in SanskritNear in SanskritTutor in SanskritCauseless in Sanskrit