Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Generation Sanskrit Meaning

अन्वयः, उपजननम्, जननम्

Definition

हिन्दूनां मते कालस्य चतुर्विभागेषु प्रत्येकं युगसंज्ञकः देवानां द्वादशसहस्रवत्सरेण चतुर्युगं भवति मनुष्यमानेन चतुर्युग-परिमाणं विंशति-सहस्राधिक-त्रिचत्वारिंशत् लक्षम् तत्र सत्ययुगस्य मानं १७२८००० वर्षाः, त्रेतायुगस्य १२९६००० वर्षाः, द्वापरयुगस्य ८६४००० वर्षाः, कलियुगस्य ४३२००० वर्षाश्च।
कस्यापि निर्माणस्य क्रिया।
अवयवविशेषः, शरीरपश्चाद्भागः

Example

परित्राणाय साधूनां विनाशाय च दुष्कृताम् धर्म-संस्थापनार्थाय संभवामि युगे युगे।
गतसंवत्सरापेक्षया अस्मिन् संवत्सरे अन्नस्य उत्पादनम् अधिकं जातम्।
गौः पृष्ठेन हलं वहति।
हिन्दीसाहित्ये भक्तेः युगम् सुवर्णस्य युगं आसीत्।
प्रसवाद् अनन्तरं प्रसूता मृता।
कृष