Genitive Sanskrit Meaning
षष्ठी
Definition
चान्द्रमासे षष्ठी तिथिः।
एका देवता यस्याः पूजनं षष्ठीतिथ्यां कुर्वन्ति।
व्याकरणशास्त्रे वर्णितः सः प्रत्ययः येन अवयवावयव्यादयः सम्बन्धाः प्रतीयन्ते।
Example
अद्य भाद्रपदमासस्य षष्ठी अस्ति।
बिहारराज्ये षष्ठ्याः पूजनं उत्साहेन क्रियते।
षष्ठी इति विभक्तिः यह राम की पुस्तक है इत्यस्मिन् वाक्ये की इति षष्ठ्याः प्रत्ययः अस्ति। ""ङ्स् ओस् आम् इति षष्ठी।
John Barleycorn in SanskritMindless in SanskritLifetime in SanskritIrritable in SanskritEndeavour in SanskritCensor in SanskritEye in SanskritSample in SanskritSetose in SanskritTotal in SanskritChat in SanskritMarauder in SanskritOneness in SanskritHowever in SanskritUnwholesomeness in SanskritHydrated Lime in SanskritMoisture in SanskritIndependent in SanskritBrace in SanskritAwful in Sanskrit