Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Genre Sanskrit Meaning

लेखनशैली

Definition

वाङ्निष्पत्तिकरणम्।
कार्यादीनां विधिः।
भाषायाः अभिव्यक्तिप्रकारः
किमपि वस्तुम् उपयोक्तुं स्वामिने दत्तं धनम्।
कर्मकरस्य कार्यम्।
भाषाकलासङ्गीतादीनाम् अभिव्यक्तेः प्रत्येकस्य मनुष्यस्य समुदायस्य वा वैशिष्ट्यम्।
विशेषा पद्धतिः।
सङ्घस्य वा समुदायस्य वा कोपि खण्डः।

विशिष्टे काले जनेषु वर्तमाना रुचिः।

Example

श्लोकानां शुद्धं प्रवाहि च उच्चारणम् आवश्यकम्।
एतया रीत्या कृतेन कार्येण अग्रे समस्या भविष्यति।
सूरदासस्य भाषाशैली भिन्ना वर्तते। / प्रायेणाचार्याणामियं शैलीयत्स्वाभिप्रायमपि परोपदेशमिव वर्णयन्ति।
सः अस्य गृहस्य सहस्ररूप्यकाणि भाटकं गृह्णाति।
चिखुरी कर्मकारितां कृत्वा स्वकुटुम्बं पोषयति।