Genre Sanskrit Meaning
लेखनशैली
Definition
वाङ्निष्पत्तिकरणम्।
कार्यादीनां विधिः।
भाषायाः अभिव्यक्तिप्रकारः
किमपि वस्तुम् उपयोक्तुं स्वामिने दत्तं धनम्।
कर्मकरस्य कार्यम्।
भाषाकलासङ्गीतादीनाम् अभिव्यक्तेः प्रत्येकस्य मनुष्यस्य समुदायस्य वा वैशिष्ट्यम्।
विशेषा पद्धतिः।
सङ्घस्य वा समुदायस्य वा कोपि खण्डः।
विशिष्टे काले जनेषु वर्तमाना रुचिः।
Example
श्लोकानां शुद्धं प्रवाहि च उच्चारणम् आवश्यकम्।
एतया रीत्या कृतेन कार्येण अग्रे समस्या भविष्यति।
सूरदासस्य भाषाशैली भिन्ना वर्तते। / प्रायेणाचार्याणामियं शैलीयत्स्वाभिप्रायमपि परोपदेशमिव वर्णयन्ति।
सः अस्य गृहस्य सहस्ररूप्यकाणि भाटकं गृह्णाति।
चिखुरी कर्मकारितां कृत्वा स्वकुटुम्बं पोषयति।
स
Sprinkle in SanskritDisappointed in SanskritCurcuma Longa in SanskritIncrease in SanskritPaint in SanskritExpiry in SanskritAir in SanskritMistrustful in SanskritNina From Carolina in SanskritAwaken in SanskritBright in SanskritCasual in SanskritMag in SanskritMaternal Language in SanskritServant in SanskritBooster in SanskritPlain in SanskritVajra in SanskritGain in SanskritCurcuma Domestica in Sanskrit