Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Genteel Sanskrit Meaning

सुसंस्कृत

Definition

रूपलावण्यसम्पन्नः।
यः नमनशीलः।
यः मनः आकर्षति।
सम्यक् संस्कारैः युक्तः।
वर्णवृत्तविशेषः।
रागविशेषः।
षाडवजातियुक्तः रागः।

Example

बालकः सुन्दरः अस्ति।
हनुमान् विनम्रेण भावेन नतः।
सुसंस्कृतस्य पुरुषस्य आचरणं सर्वेभ्यः रोचते।
ललितस्य प्रथमे चरणे क्रमेण सगणः जगणः सगणः तथा लघुवर्णः द्वितीये नगणः सगणः जगणः तथा गुरुवर्णः तृतीये नगणः सगणः सगणः तथा चतुर्थे सगणः जगणः सगणः जगणः च वर्तते।
ललितरागः प्रातः गीयते।