Gentle Sanskrit Meaning
अभिविनीत, आराधय, आर्य, उपशमय, ऋजुः, कुलीन, परितोषय, प्रशमय, प्रसादय, शमय, संतोषय, सन्तोषय, सान्त्वय, सुजन, सुशील, सौम्य
Definition
यः साधुव्यवहारं करोति।
पूजार्थे योग्यः।
यः अभिमानी नास्ति।
यस्य स्वभावः मृदुः अस्ति।
यः स्वभावतः सुष्ठुः।
अत्यन्तम् श्रेयान्।
महान् पुरुषः।
यः चञ्चलः नास्ति।
सः मानववंशः येन आ प्राचीनकालात् अस्मिन् संसारे स्वसंस्कृतिः संवर्धिता।
शोभ
Example
रामः शिष्टः पुरुषः अस्ति।
गौतमः बुद्धः पूजनीयः अस्ति।
सन्ताः निराभिमानिनः सन्ति।
रमेशः विनीतः अस्ति।
सुशीलः पुरुषः स्वस्वभावेन सर्वेषां चित्तं हरति।
भारतदेशः महापुरुषाणां देशः।
सः प्रकृत्या गम्भीरः अस्ति।
सिन्धुसंस्कृतिः आर्याणां प्राचीना स
Prime Number in SanskritUndertake in SanskritDissatisfaction in SanskritWay in SanskritCanto in SanskritAtmospherical in SanskritChile in SanskritAcknowledge in SanskritLightning in SanskritLater in SanskritHumiliated in SanskritBumblebee in SanskritPalaver in SanskritBetting in SanskritHalting in SanskritSolar System in SanskritAbuse in SanskritSpectator in SanskritStar in SanskritSectionalisation in Sanskrit