Gentleman Sanskrit Meaning
आयवृत्तः, आर्यः, आर्यमिश्रः, भावमिश्रः, महाजनः, महानुभावः, महाशयः, शिष्टः, साधुजनः, सुजनः
Definition
पूजार्थे योग्यः।
कर्तव्यमाचरन् कार्यमकर्तव्यमनाचरन् , तिष्ठति प्रकृताचारे सः।
यः प्रेयासं श्रेयांसं च व्यवहारं करोति।
अत्यन्तम् श्रेयान्।
महान् पुरुषः।
सः मानववंशः येन आ प्राचीनकालात् अस्मिन् संसारे स्वसंस्कृतिः संवर्धिता।
उत्तमकुले जातः।
चतुर्दशसु मनुषु अष्टमः मनुः।
आचार्यगुरुपत्यादीनाम् आदरणीयानां पुरुषाणां कृते उपयुक्तं सम्बोध
Example
गौतमः बुद्धः पूजनीयः अस्ति।
आर्यान् पूजयेत्। / यद् आर्यमस्यामभिलाषि मे मनः।
सज्जनः सर्वदा अन्येषां हितम् आचरति।
भारतदेशः महापुरुषाणां देशः।
सिन्धुसंस्कृतिः आर्याणां प्राचीना संस्कृतिः।
मनोहरः एकः पुरुषः अस्ति।
रविनन्दनस्य उत्पत
Querier in SanskritObject in SanskritReveal in SanskritBinoculars in SanskritClaver in SanskritRima Oris in SanskritFall in SanskritOpinion in SanskritFlap in SanskritFemale Person in SanskritHopeless in SanskritRoom in SanskritExamine in SanskritJuicy in SanskritDetective in SanskritLiberal in SanskritBotanical in SanskritUnremarkably in SanskritAbode in SanskritAmount Of Money in Sanskrit