Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Gentleman Sanskrit Meaning

आयवृत्तः, आर्यः, आर्यमिश्रः, भावमिश्रः, महाजनः, महानुभावः, महाशयः, शिष्टः, साधुजनः, सुजनः

Definition

पूजार्थे योग्यः।
कर्तव्यमाचरन् कार्यमकर्तव्यमनाचरन् , तिष्ठति प्रकृताचारे सः।
यः प्रेयासं श्रेयांसं च व्यवहारं करोति।
अत्यन्तम् श्रेयान्।
महान् पुरुषः।
सः मानववंशः येन आ प्राचीनकालात् अस्मिन् संसारे स्वसंस्कृतिः संवर्धिता।
उत्तमकुले जातः।
चतुर्दशसु मनुषु अष्टमः मनुः।
आचार्यगुरुपत्यादीनाम् आदरणीयानां पुरुषाणां कृते उपयुक्तं सम्बोध

Example

गौतमः बुद्धः पूजनीयः अस्ति।
आर्यान् पूजयेत्। / यद् आर्यमस्यामभिलाषि मे मनः।
सज्जनः सर्वदा अन्येषां हितम् आचरति।
भारतदेशः महापुरुषाणां देशः।
सिन्धुसंस्कृतिः आर्याणां प्राचीना संस्कृतिः।
मनोहरः एकः पुरुषः अस्ति।
रविनन्दनस्य उत्पत