Genus Sanskrit Meaning
जातिः
Definition
अवयवविशेषः- पृष्ठस्य अस्थियुक्तः वंशः।
वाद्यविशेषः- वंशनालिकया निर्मितं सुषिरवाद्यम्।
एकस्मात् पुरुषाद् उत्पन्नः जनसमुहः।
देवताविशेषः हिन्दुधर्मानुसारं जगतः पालनकर्ता।
कस्यापि वस्तुनः सम्पत्तेः वा बलपूर्वकं स्वामित्वम्।
वंशपरम्परया आगता समाजस्य विभाजनपद्धतिः।
तरुलतादीनां प्रसवः यस्मिन् फलधारणशक्तिः अस्ति।
जीवानां धर्माकृत्यादीन् अध
Example
पद्मासने पृष्ठवंशं सरलीकृत्य उपवेष्टव्यम्।
श्यामः वेणुं वादयति।
श्रेष्ठे कुले जाते अपि श्रेष्ठत्वं कर्मणा एव लभ्यते। /यस्मिन् कुले त्वमुत्पन्नः गजस्तत्र न हन्यते।
एकादशस्तथा त्वष्टा द्वादशो विष्णुरुच्यते जघन्यजस्तु सर्वेषामादित्यानां गुणाधिकः।
सैनिकैः दुर्गः स्वस्य अधिकारे कृतः।
हिन्दुधर्मानुसार
Servant in SanskritBusy in SanskritHealthy in SanskritAttempt in SanskritComedy in SanskritGather Up in SanskritComplete in SanskritGrouping in SanskritFemale Person in SanskritCrowd in SanskritAuthority in SanskritEternity in SanskritRain in SanskritUntoward in SanskritEvade in SanskritDuo in SanskritValue in SanskritRoll in SanskritFlux in SanskritSteady in Sanskrit