Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Germ Sanskrit Meaning

सूक्ष्मजन्तुः

Definition

ते सूक्ष्मजीवाः ये अन्नादिषु वसन्ति तथा च नैकानां रोगाणां मूलकारणं भवन्ति।
सः एककोशी अकोशी वा जीवः यस्मिन् हरितद्रव्यं नास्ति तथा च यस्य वृद्धिः विखण्डनेन भवति।

Example

रोगाणुः मानवार्थे घातकः।
जीवाणुः सूक्ष्मदर्श्या द्रष्टुं शक्यते।