Germinate Sanskrit Meaning
अङ्कुरय, उद्भिद्, प्ररुह्, प्रोद्भिद्, स्फुट्
Definition
स्वस्थानात् उच्चशः गमनानुकूलः व्यापारः।
सशरीरं प्रादुर्भावानुकूलः व्यापारः।
बीजपुटम् उद्भिद्य बीजात् प्रथमतृणस्य आरोहणानुकूलः व्यापारः।
शोभनानुकूलः व्यापारः।
नूतनपक्षोद्भवनानुकूलः व्यापारः।
वनस्पतीनां मुकुलविकसनानुकूलः व्यापारः।
Example
अस्मिन् वर्षे क्षेत्रेषु अत्यधिकं धान्यं रोहति।
समुदेति सूर्यः प्राच्याम्।
भगवान् कृष्णः मध्यरात्रौ अजायत।
क्षेत्रे गोधूमाः अङ्कुरयन्ति।
एष वेशः बहु शोभते।
कुक्कुटाः पत्त्रयन्ति।
नूतनायां पुष्पवाटिकायां क्षुपाः विरोहन्ति।
Sharp in SanskritObstinance in SanskritPismire in SanskritThree-fold in SanskritDissimilar in SanskritTwin in SanskritVegetable Hummingbird in SanskritSadness in SanskritSavior in SanskritSpring in SanskritSystema Alimentarium in SanskritLike in SanskritHuntsman in SanskritMan in SanskritDyad in SanskritGlow in SanskritGruelling in SanskritYearn in SanskritBabe in SanskritStableman in Sanskrit