Gesticulation Sanskrit Meaning
आकारः, परिभाषा, प्रज्ञप्तिः, शैली, सङ्केतः, समयः
Definition
अङ्गुल्याः कृतः सङ्केतः।
स्वाभिप्रायव्यञ्जकचेष्टाविशेषः।
मनोधर्मविशेषः।
ईप्सितसिद्ध्यर्थं क्रियमाणं कार्यम्।
सा शरीरस्य क्रिया यया मनसि स्थिताः भावाः प्रकटीभवन्ति।
अन्येभ्यः गोपयित्वा परस्परयोः सूचनम्।
यत् कथनं सङ्केतरूपेण स्यात् तत् ।
कश्चन लघु आधारः आश्रयः वा ।
Example
हरिश्चन्द्रः अङ्गुलिसङ्केतेन माम् आह्वयति।
कर्णबधिरैः सह सङ्केतेन भाषणं कर्तव्यम्।
सहयात्रिणः वृत्तिं दृष्ट्वा वयं जागरुकाः अभवम्।
सः सैनिकः सहकारिणः सङ्केतस्य प्रतीक्षां करोति।
कवेः साङ्केतिककथनस्य आशयः अवगन्तुं दुष्करः अस्ति ।
डोलायमानस्य विश्वासस्य सूक्ष्माधारेण आधृतः सम्बन्धः कीयत् पर्य
Treason in SanskritProfitless in SanskritPa in SanskritStony in SanskritUnused in SanskritImmersion in SanskritLoss in SanskritOrphans' Asylum in SanskritCathouse in SanskritEditor In Chief in SanskritCognise in SanskritEndurance in SanskritV in SanskritInvolvement in SanskritHanuman in SanskritRestorative in SanskritMagazine in SanskritConsiderably in SanskritMineralogy in SanskritCarrying Out in Sanskrit