Get Sanskrit Meaning
अधिगम्, अधिविद्, अनुविद्, अभिगम्, अभिप्राप्, अभिलभ्, अभिविद्, अभिसम्पद्, अभिसम्प्रपद्, अभिसम्प्राप्, अभिसिध्, अभ्याप्, अभ्यासद्, अर्ज्, अवाप्, आप्, उपलभ्, ग्रह्, परिलभ्, प्रलभ्, प्रस्थाप्, समाप्, समालभ्, समुपलभ्, संलभ्, संविद्
Definition
प्राप्तस्य भावः।
द्वयोः अथवा बहूनां जनानां किम् अपि विषयम् अधिकृत्य परस्परभाषणानुकूलः व्यापारः।
अन्य-स्थान-वियोग-पूर्वकः अन्य-स्थान-संयोगानुकूल-व्यापारः।
अध्यायप्रकरणादिषु विभज्य रचिता आख्यायिका यस्यां नैकविधानि पात्राणि तथा च नैके प्रसङ्गाः सन्ति।
द्रव्यस्य अन्यद्रवेण सह मेलनानुकूलः व्यापारः।
Example
तस्य पुत्ररत्नस्य प्राप्तिः अभवत्।
वयं सर्वे भवतः विषये एव सम्प्रवदामः स्म।
प्रेमचन्दस्य कथायां ग्रामीणजीवनस्य यथार्थं वर्णनम् अस्ति।
अत्र नदी समुद्रे समाविशति।
अद्य साधुना पुरुषेण मेलनं जातम्।
सः नगरे दीर्घकालानन्तरं बान्धवान् अमिलत्।
प्रयागे गङ्गा यम