Get Back Sanskrit Meaning
आवृत्, उपावृत्, निवृत्, पर्यावृत्, पुनर् अभिपद्, पुनर् आगम्, पुनर् आया, पुनर् आवृत्, पुनर् आव्रज्, पुनर् उपस्था, पुनर् ए, प्रतिक्रम्, प्रतिगम्, प्रतिनिवृत्, प्रतिपद्, प्रतिया, प्रत्यागम्, प्रत्याया, प्रत्यावृत्, प्रत्युपया, प्रत्युपस्था, प्रत्ये, विनिवृत्, व्यावृत्, सन्निवृत्
Definition
कस्य अपि रूप-गुणादिषु जायमानः दोषत्मकः व्यापारः।
असंमत्या विरोधानुकूलव्यापारः।
अन्यस्मात् स्थानात् पूर्वस्थानसंयोगानुकूलः व्यापारः।
प्रश्नादीनां प्रतिवचनानुकूलः व्यापारः।
परावृत्य संयोगानुकूलः व्यापारः।
अन्यस्मात् स्थानात् पूर्वं स्थानं प्रति संयोगस्य क्रिया।
Example
एतद् यन्त्रम् अदुष्यत्।
सः मम सूचनां विमन्यते।
मम पिता ह्यः एव देहलीतः प्रत्यागच्छत्।
सोहनः मम प्रश्नं सम्यक् प्रत्यवोचत्।
रामस्य हूतिं श्रुत्वा श्यामः प्रत्यागच्छत्।
Opprobrium in SanskritBeginning in SanskritCoating in SanskritBlockage in SanskritPlural in SanskritLustre in SanskritLucre in SanskritRetral in SanskritAgile in SanskritConserve in SanskritCheer in SanskritUnsmooth in SanskritTemperature in SanskritLiver in SanskritQuerier in SanskritHeartsease in SanskritBitterness in SanskritPermission in SanskritGreen in SanskritCalled in Sanskrit