Get Down Sanskrit Meaning
अवतृ, अवसद्, गृ, निगल्, विधुरय, विसद्
Definition
क्षयानुकूलः व्यापारः।
उन्नतस्थानात् अधोगमनस्य क्रिया।
देवतायाः जीवरूपेण पृथिव्याम् आविर्भवनानुकूलः व्यापारः।
कान्तेः तेजोहानानुकूलव्यापारः।
अल्पकालं यावत् अन्यत्र निवसनानुकूलः व्यापारः।
आसक्तस्य वस्तुनः पृथग्भवनानुकूलः व्यापारः।
विमानस्य भूमौ अधोदिशं वा आगमनस्य क्रिया।
क्षीणस्य क्रिया भ
Example
वर्षायाः अभावात् नदीजलं क्षीयते।/ प्रतिक्षणमयं कायः क्षीयमाणो न लक्ष्यते।
सावधानेन मनसा पर्वतात् अवरोहणं कर्तव्यम्।
दुर्वार्तां श्रुत्वा तस्य मुखम् अम्लायत।
विमानं धराम् अवतरति।
वयं यदा देहलीं गच्छामः तदा शर्मामहोदयस्य गृहे निवसामः।
बालकाः छदेः विमानस्य अवतरणं वीक्षन्ते।
आप्लावेन ग्रस्ताः ग्रामीणाः नद
Enwrapped in SanskritIncarnate in SanskritAspect in SanskritUprooter in SanskritPseudo in SanskritJohn Barleycorn in SanskritTress in SanskritEngrossment in SanskritGreen in SanskritMean Solar Day in SanskritDomicile in SanskritFond Regard in SanskritForehead in SanskritSoppy in SanskritExplain in SanskritEndeavor in SanskritGo Under in SanskritDialogue in SanskritPealing in SanskritFearsome in Sanskrit