Get Out Sanskrit Meaning
तुच्छय, रिक्तीकृ, रिच्, विरिच्, शून्यीकृ
Definition
स्वस्थानात् उच्चशः गमनानुकूलः व्यापारः।
कालक्षेपणानुकूलः व्यापारः।
परीक्षादिषु यशःप्राप्त्यनुकूलः व्यापारः।
पूर्वस्थानत्यागपूर्वकपरस्थानप्रापणार्थकम् आरम्भानुकूलव्यापारः ।
बोधनानुकूलः व्यापारः।
वस्तूनां पणनानुकूलः व्यापारः।
रसस्य बहिः अप्रतिहतं निःसरणानुकूलः व्यापारः।
एकस्थानवियोगपूर्वकः अन्यस्थानसंयोगानुकूलव्यापारारम्भः।
प्र
Example
समुदेति सूर्यः प्राच्याम्।
भवान् इमां परीक्षाम् उदतरत्।
एतद् रेलयानं दशवादने वाराणसीं प्रति प्रस्थानं करिष्यति ।
न हि सर्वः सर्वं जानाति।
अद्य तस्य वस्तूनि सायंसमयात् प्रागेव विक्रीयन्ते।
तस्य स्फोटात् पूयं प्रस्रवते।
अधुना मन्त्रीमहोदयः प्रतिष्ठते।
ग्रीष्मे शुभस्य शरीरे स्फो
Branch Of Knowledge in SanskritHealth in SanskritWink in SanskritRuiner in SanskritBrothel in SanskritBottle Gourd in SanskritKeen in SanskritLicence in SanskritProsperity in SanskritThink in SanskritObscure in SanskritFlux in SanskritPool in SanskritCoriander Seed in SanskritHet Up in SanskritEye in SanskritDeaf in SanskritPair Of Tweezers in SanskritRumble in SanskritSoaking in Sanskrit