Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Get Out Sanskrit Meaning

तुच्छय, रिक्तीकृ, रिच्, विरिच्, शून्यीकृ

Definition

स्वस्थानात् उच्चशः गमनानुकूलः व्यापारः।
कालक्षेपणानुकूलः व्यापारः।
परीक्षादिषु यशःप्राप्त्यनुकूलः व्यापारः।
पूर्वस्थानत्यागपूर्वकपरस्थानप्रापणार्थकम् आरम्भानुकूलव्यापारः ।
बोधनानुकूलः व्यापारः।
वस्तूनां पणनानुकूलः व्यापारः।
रसस्य बहिः अप्रतिहतं निःसरणानुकूलः व्यापारः।
एकस्थानवियोगपूर्वकः अन्यस्थानसंयोगानुकूलव्यापारारम्भः।
प्र

Example

समुदेति सूर्यः प्राच्याम्।
भवान् इमां परीक्षाम् उदतरत्।
एतद् रेलयानं दशवादने वाराणसीं प्रति प्रस्थानं करिष्यति ।
न हि सर्वः सर्वं जानाति।
अद्य तस्य वस्तूनि सायंसमयात् प्रागेव विक्रीयन्ते।
तस्य स्फोटात् पूयं प्रस्रवते।
अधुना मन्त्रीमहोदयः प्रतिष्ठते।
ग्रीष्मे शुभस्य शरीरे स्फो