Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Get Together Sanskrit Meaning

मिलनम्, मेलनम्, समागमः, संमिलनम्, सम्मिलनम्

Definition

प्राप्तस्य भावः।
द्रव्यस्य अन्यद्रवेण सह मेलनानुकूलः व्यापारः।
एकस्थाने समागताः बहवः जनाः।
द्वौ अथवा अधिकानां पुरुषाणां परस्पराभिमुखीकरणम्।
एकस्मिन् स्थाने एकत्रीभवनानुकूलः व्यापारः।
येन केन प्रकारेण अधिकारप्रापणानुकूलः व्यापारः।
परस्परम् अभिमुखीभवनानुकूलः व्यापारः।
द्वयोः वस्तुनोः सङ्गमानुकूलः व्यापारः।

Example

तस्य पुत्ररत्नस्य प्राप्तिः अभवत्।
अत्र नदी समुद्रे समाविशति।
निर्वाचनसमये स्थाने स्थाने सभाः दृश्यन्ते।
अद्य साधुना पुरुषेण मेलनं जातम्।
सः नगरे दीर्घकालानन्तरं बान्धवान् अमिलत्।
प्रयागे गङ्गा यमुनया सह संयुज्यते।
सः गृहनिर्माणाय महद्भिः प्रयत्नैः धनं सङ्गृह्णाति।
एषा वनस्