Get Up Sanskrit Meaning
धारय
Definition
यद् अङ्गम् आच्छादयति।
कृतवेतनत्वेन अथवा परिश्रम-मूल्यत्वेन धनप्रदानानुकूलः कार्यपूर्तिहेतुकः व्यापारः।
आसनस्थितिं त्यक्त्वा शरीरस्य पादाधारेण उन्नयनात्मकः व्यापारः।
स्वस्थानात् उच्चशः गमनानुकूलः व्यापारः।
जलाशयानां जलस्तरवर्धनानुकूलः व्यापारः।
निद्राक्षयानुकूलव्यापारः।
किंचन कार्यं सम्यग्रीत्या सम्पादयितुं द्रव्यसामग्रीणां पूर्वम
Example
अद्य विद्यालये सर्वे पारम्पारिकं वेशं परिदधति।
अद्य वाहनमूल्यत्वेन एव शतरूप्यकाणि अव्यययम् अहम्।
नेता अभिभाषणार्थे स्वस्थानं त्यक्त्वा उत्तिष्ठति।
समुदेति सूर्यः प्राच्याम्।
वर्षाकाले नदीनां जलाशयानां च जलं रोहति।
सः दिनस्य प्रथमे प्रहरे जागर्ति।
यात्रायां श्
Freeze Off in SanskritSuperfluous in SanskritVisible Radiation in SanskritFold Up in SanskritGrandeur in SanskritShadow in SanskritRoguery in SanskritRespect in SanskritSinning in SanskritNumberplate in SanskritWomb in SanskritPallid in Sanskrit2d in SanskritNobble in SanskritHumble in SanskritFeasible in SanskritRemainder in SanskritOil Lamp in SanskritLeave in SanskritCombat in Sanskrit