Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Getable Sanskrit Meaning

अधिगन्तव्य, अधिगमनीय, अधिगम्य, अर्जनीय, अर्जितव्य, आसादयितव्य, आसाद्य, उपार्ज्य, गम्य, प्रापणीय, प्राप्य, लभ्य, लम्भनीय, समासाद्य, सम्प्रापणीय, सम्प्राप्तव्य, सम्प्राप्य

Definition

सङ्ग्रहं कर्तुं योग्यः।
अश्विन्यादिसप्तविंशतिनक्षत्रान्तर्गतविंशन्नक्षत्रम्।
प्राप्तुम् योग्यः।
यस्मात् करं प्राप्तुं शक्यते।

Example

एतानि वस्तूनि सङ्ग्रहणीयानि सन्ति।
वर्षाऋतुः प्रायः चन्द्रस्य पूर्वाषाढायां प्रवेशसमये वर्तते।
अर्जनीयस्य धनस्य अभिलाषया एव सः तत् कार्यम् अकरोत्।
वणिजः प्रायः करयोग्यं धनं गोपयन्ति।