Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Ghost Sanskrit Meaning

नरकवासी, नरकामयः, नारकः, निशाटः, परेतः, प्रेतः, प्रेतनरः, प्रेतिकः, ब्रह्मराक्षसः, भूतः, मलिनमुखः, रहाटः, श्मशाननिवासी, श्मशानवेश्मा, सत्त्व

Definition

जगतः मूलकारणम्।
यद् पूरा बभूव।
मृत्योः अनन्तरं यः जीवात्मा तस्य सा अवस्था यस्यां सः मोक्षाभावत् अन्यजनान् पीडयति।

व्याकरणे प्रयुक्तः कालः यः पूर्वक्रियाणां परावस्थानां च प्रतिपादनं करोति।

Example

साङ्ख्यदर्शनस्य मते पञ्चविंशति तत्वानि सन्ति।
अतीते काले नालन्दा विश्वशिक्षायाः केन्द्रम् आसीत्।
आधुनिके युगे विरलाः जनाः प्रेतानाम् अस्तित्त्वं न स्वीकुर्वन्ति।

भूतकालस्य कानिचन उदाहरणानि दीयताम्।