Gibber Sanskrit Meaning
जल्प्, प्रलप्, विलप्
Definition
यद् यथार्थं नास्ति।
उन्मत्तः इव व्यर्थं भाषणानुकूलः व्यापारः।
निद्रायां मूर्च्छायां वा आलपनानुकूलः व्यापारः।
सुप्तावस्थायां जल्पनस्य भाषणस्य क्रिया।
Example
निरर्थकं मा वद।
ज्वरस्य कारणात् सः प्रलपति।
सुमनसः पितामही निद्रायां जल्पति।
अग्रजायाः सुप्तप्रलपितं श्रुत्वा अहम् अबिभयम्।
Horseman in SanskritUndigested in SanskritDiarrhoea in SanskritBlarney in SanskritStrong Drink in SanskritEatable in SanskritGo Forth in SanskritMentum in SanskritBitch in SanskritTiptop in SanskritRuiner in SanskritPuppet in SanskritIlx in SanskritView in SanskritNinety-six in SanskritSelection in SanskritVisible Radiation in SanskritIntumescent in SanskritDeaf in SanskritFog in Sanskrit