Gibe Sanskrit Meaning
वाक्ताडनम्
Definition
उपहासार्थम् उपयुज्यमाना उक्तिः।
विहसन् कृतं निन्दनम्।
मनोरञ्जकं कार्यं वार्ता वा।
सा उक्तिः या अन्यान् प्रति दुःखदायिका तथा च विपरीतरुपेण कृता निन्दा।
हसनक्रिया।
यः मनः आकर्षति।
हास्येन उत्पन्नः शब्दः।
स्त्रीत्वविशिष्टः हंसः।
Example
सः पुनःपुनः वाक्ताडनं करोति।
स्वस्य चेष्टया सा उपहासस्य कारणम् अभवत्।
आधुनिकाः नेतारः अधिक्षेपे एव कुशलाः।
तस्य हास्यः मोहकः अस्ति।
तस्य हास्यम् अत्रापि श्रूयते।
सरसि हंसस्य हंस्याः च नैके युग्माः सन्ति।
हंस्याः प्रत्येकस्मिन् चरणे द्वौ मगणौ एकः तगणः
Burnished in SanskritAbsorbed in SanskritSesbania Grandiflora in SanskritUttered in SanskritTerrorist Act in SanskritKama in SanskritCatamenia in SanskritParadise in SanskritHet Up in SanskritSummon in SanskritDrib in SanskritKeep Up in SanskritStrengthening in SanskritQandahar in SanskritTimeless in SanskritEternity in SanskritListener in SanskritAffidavit in SanskritSkanda in SanskritWhite Flag in Sanskrit