Gift Sanskrit Meaning
अनुप्रदानम्, अंहतिः, अंहितिः, इज्यः, उत्सर्गः, उत्सर्जनम्, उपसत्तिः, उपसदः, उपहारं दा, उपहारकम्, उपायनम्, दानम्, प्रज्ञा, प्रतिभा, प्रदानम्, मतिप्रकर्षः, मेधा, वितरणम्, सम्प्रदानम्
Definition
तद् वस्तु यद् समारोहेषु प्रदेयरूपेण प्राप्यते।
उपहाररूपेण कस्यचन वस्तुनः प्रदानानुकूलः व्यापारः।
द्वौ अथवा अधिकानां पुरुषाणां परस्पराभिमुखीकरणम्।
केनचित् दत्तम् वा कस्मादपि प्राप्तं वस्तु।
निरुपितकालपर्यन्तम् उपयोगार्थे पुनर्देयत्त्वेन स्वीकृत्य यत् गृहीतम्
चण्डिकादेव्याः स्त
Example
जन्मदिने सः नैकान् उपहारान् प्राप्तवान्।
अहं रामाय जन्मदिने एकं सम्यक् उपहारं दास्यामि।
अद्य साधुना पुरुषेण मेलनं जातम्।
जीवनम् ईश्वरात् प्राप्तं दानम् इति जनाः मन्यन्ते।
भेण्टं पञ्जाबराज्ये गीयते।
Consecrate in SanskritDiameter in SanskritOld in SanskritRight Away in SanskritCourage in SanskritWhite in SanskritCotton in SanskritAdvantageous in SanskritOrphans' Asylum in SanskritUnprofitable in SanskritClothing in SanskritTRUE in SanskritMountaineering in SanskritStiff in SanskritPractice in SanskritEnemy in SanskritReasoned in SanskritSunshine in SanskritSplendor in SanskritTime And Time Again in Sanskrit