Gilded Sanskrit Meaning
सुवर्ण, सुवर्णनिर्मित, सुवर्णीय, स्वर्णिम, स्वर्णिल, हिरण्मय, हेममय, हैम
Definition
धातुविशेषः-पीतवर्णीयः धातुः यः अलङ्कारनिर्माणे उपयुज्यते।
क्षुपविशेषः तत् क्षुपं यस्य बीजानि विषयुक्तानि सन्ति।
सुवर्णात् विनिर्मीतम्।
स्वर्णस्य वर्णसदृशः।
पर्वतप्रदेशेषु प्राप्यमाणः औषधीयक्षुपः यः एकवर्षीयः वा द्विवर्षीयः वा भवति, यस्य उन्नतिः द्व्यङ्गुलादारभ्य चतुरङ्गुलपर्यन्तं च भवति।
दशकाकिणी
Example
शिवाय कितवः रोचते।
एषा गणेशस्य मूर्तिः सुवर्णनिर्मिता अस्ति।
शिशिरे सीकरस्य आधिक्यम्।
शीतकाले स्वर्णिमानि किरणानि आल्हादयन्ति।
भूनिम्बस्य मूलरूपं नेपालदेशे प्राप्यते।
अद्य सुवर्णः केवलं संग्रहालयेषु दृश्यते।
अधुना सुवर्णस्य प्रचलनं समाप्तम्।
Solanum Melongena in SanskritLink Up in SanskritNovelist in SanskritHeart in SanskritOrphic in SanskritUpgrade in SanskritComputer Program in SanskritAlone in SanskritWound in SanskritAmazed in SanskritGrasp in SanskritObservable in SanskritChip in SanskritCark in SanskritOverhaul in SanskritTale in SanskritCommingle in SanskritUgly in SanskritGanges River in SanskritDoubtfulness in Sanskrit