Gimpy Sanskrit Meaning
एकपद्, एकपात्, काक, खञ्जचरण, पङ्गु
Definition
खगोलीयपिण्डः यः सौरमालायां सप्तमस्थाने अस्ति।
आम्रप्रकारः यः काश्यां प्राप्यते।
यस्य पादौ सशक्तौ न स्तः।
लङ्गडा इति नामकानाम् आम्राणां वृक्षः।
पादयोः कश्चित् दोषस्य विकारस्य वा कारणात् यः कष्टेन चलति।
यस्य एकं द्वौ वा पादौ खण्डितौ ।
Example
शनिः पृथिवीग्रहाद् अतिदूरे अस्ति।
तेन आपणात् द्विकिलोग्रामपरिमाणं यावत् लङ्गडा-आम्राणि क्रीतानि।
पङ्गुः दण्डस्य साहायेन चलितुं प्रयतते।
एषः लङ्गडा-आम्रः स्वयम् एव शुष्कीभूतः।
पङ्गुः रुग्णः किञ्चित् दूरं चलित्वा उपाविशत्।
पङ्गुः
Fatigue in SanskritWhore in SanskritTurmeric in SanskritUnbendable in SanskritVigil in SanskritHook in SanskritHarshness in SanskritQuestionable in SanskritHoarfrost in SanskritHaemorrhage in SanskritPuddle in SanskritKeen in SanskritBronze in SanskritBarren in SanskritGraphical Record in SanskritAngleworm in SanskritHasty in SanskritPermanent in SanskritSlew in SanskritPurpose in Sanskrit