Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Gimpy Sanskrit Meaning

एकपद्, एकपात्, काक, खञ्जचरण, पङ्गु

Definition

खगोलीयपिण्डः यः सौरमालायां सप्तमस्थाने अस्ति।
आम्रप्रकारः यः काश्यां प्राप्यते।

यस्य पादौ सशक्तौ न स्तः।
लङ्गडा इति नामकानाम् आम्राणां वृक्षः।
पादयोः कश्चित् दोषस्य विकारस्य वा कारणात् यः कष्टेन चलति।
यस्य एकं द्वौ वा पादौ खण्डितौ ।

Example

शनिः पृथिवीग्रहाद् अतिदूरे अस्ति।
तेन आपणात् द्विकिलोग्रामपरिमाणं यावत् लङ्गडा-आम्राणि क्रीतानि।

पङ्गुः दण्डस्य साहायेन चलितुं प्रयतते।
एषः लङ्गडा-आम्रः स्वयम् एव शुष्कीभूतः।
पङ्गुः रुग्णः किञ्चित् दूरं चलित्वा उपाविशत्।
पङ्गुः