Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Gin Sanskrit Meaning

आवेष्टकः, जालबन्धः, जालम्, पाशः, पाशबन्धः, पाशबन्धनम्, ब्लेष्कः, मुक्षीजा, वाङ्गुरा, व्लेष्कः

Definition

मृत्योः अनन्तरं यः जीवात्मा तस्य सा अवस्था यस्यां सः मोक्षाभावत् अन्यजनान् पीडयति।

जैनानां चतुर्विंशतिः उपास्यदेवताः याः सर्वासु श्रेष्ठाः तथा च मुक्तिदात्र्यः सन्ति इति मन्यन्ते।
प्रस्फोटप्रकारः यः तले वर्तुलाकारे भ्रमति।

Example

आधुनिके युगे विरलाः जनाः प्रेतानाम् अस्तित्त्वं न स्वीकुर्वन्ति।
कूपोपरि जलनिष्कासनार्थे चलतमणिः अस्ति।

महावीरः जैनानाम् अन्तिमः तीर्थङ्करः आसीत्।
सः चक्रं प्रज्वलति।
एकः विदेशी जिनमद्यं पिबति।