Ginger Sanskrit Meaning
अङ्गलोद्मः, अपाकशाकम्, आर्द्रकम्, गुल्ममूलम्, शृङ्गवेरम्
Definition
क्षुपविशेषः सः क्षुपः यस्य कटुमूलं भेषजरूपेण उपस्काररूपेण वा उपयुज्यते।
शुष्कम् आर्द्रकम्।
अङ्गलोद्मस्य तीव्रः कन्दः।
Example
आर्द्रकस्य मूलं शरीराय अतीव उपयुक्तम्।
शुण्ठिः शरीराय उपयुक्ता।
आद्रकम् औषधरूपेण तथा च उपस्कररूपेण उपयुज्यते।
Kiss in SanskritPurport in SanskritFlux in SanskritAllot in SanskritRecreant in SanskritEnnead in SanskritNim Tree in SanskritBoast in SanskritMusical Scale in SanskritSit Down in SanskritBrilliancy in SanskritReceptor in SanskritEuropean Olive Tree in SanskritInvaluable in SanskritBed in SanskritDisquiet in SanskritSit Down in SanskritCoriander Plant in SanskritBricklayer in SanskritRetaliate in Sanskrit