Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Ginger Sanskrit Meaning

अङ्गलोद्मः, अपाकशाकम्, आर्द्रकम्, गुल्ममूलम्, शृङ्गवेरम्

Definition

क्षुपविशेषः सः क्षुपः यस्य कटुमूलं भेषजरूपेण उपस्काररूपेण वा उपयुज्यते।
शुष्कम् आर्द्रकम्।
अङ्गलोद्मस्य तीव्रः कन्दः।

Example

आर्द्रकस्य मूलं शरीराय अतीव उपयुक्तम्।
शुण्ठिः शरीराय उपयुक्ता।
आद्रकम् औषधरूपेण तथा च उपस्कररूपेण उपयुज्यते।