Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Gist Sanskrit Meaning

कषायः, निर्गलितार्थः, निर्यासः, निष्कर्षः, मण्डः, रसः, सारः

Definition

विचारे स्थिरांशः।
पदशब्दवाक्यादिभ्यः प्राप्तः भावः।
कस्यापि मुख्यः भागः गुणो वा।
कस्यापि कथनादीनां मुख्यः आशयः।
पत्न्याः भ्राता।
आसवन-संघनके कस्यापि आसवः ऊष्णीकृत्य तस्य बाष्पात् सम्प्राप्तः द्रवः।

Example

होरां यावद् प्रयत्नात् अनन्तरं एव वयम् अस्य लेखस्य सारं लेखितुम् अशक्नुम।
सूरदासस्य पदस्य अर्थस्य प्राप्तिः अतीव क्लिष्टा।
अस्य अध्यायस्य सारं सत्यं वद इति अस्ति।
शिक्षकः शिष्यान् सारं लेखितुम् अकथयत्।
श्यालस्य भामेन सह संबन्धः मधुरः भवेत्। /