Give Sanskrit Meaning
अवसद्, उपहारं दा, क्षयं गम्, दा, लयं गम्, व्यवव्ली, व्ली, संव्ली, संसद्
Definition
कस्मै अपि किमपि प्रदाय तद्वस्तुनि तस्य स्वत्वोत्पत्त्यनुकूला क्रिया।
स्वस्वत्वनिवृत्तिपूर्वकपरस्वत्वोत्पत्त्यनुकूलः व्यापारः।
स्वाधिकारनिवृत्तिपूर्वकं कस्मै अपि प्रदानानुकूलः व्यापारः।
ऋणादीनां शोधनानुकूलः व्यापारः।
अवकाशे क्षेपणानुकूलः व्यापारः।
परस्परम् अभिमुखीभवनानुकूलः व्यापारः।
मनसः हृ
Example
प्रमुखः अतिथिः बालकेभ्यः पुरस्काराणां वितरणं करोति।
सः स्वस्य भूमिं मन्दिरं निर्मातुम् अदात्।
अध्यापकः तस्मै पारितोषिकम् अयच्छत्।
विद्युतः देयकम् अनन्तरं देयम् आदौ मम ऋणं शुध्यताम्।
मोहनः कन्दुकं श्यामम् अभि क्षिपति।
सः नगरे दीर्घकालानन्तरं बान्धवान् अमिलत्।
तस्य कष्टपूर्
Tautness in SanskritCock in SanskritWithout Aim in SanskritLachrymose in SanskritBright in SanskritUnprofitable in SanskritShivaist in SanskritHealthy in SanskritTardily in SanskritTrodden in SanskritSubdue in SanskritRevenue in SanskritApprehension in SanskritProposition in SanskritFelicity in SanskritUnsatisfied in SanskritWashing in SanskritLift Up in SanskritEspouse in SanskritPencil in Sanskrit