Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Glans Sanskrit Meaning

मणिः, लिङ्गाग्रम्, शिश्नाग्रम्

Definition

शरीरस्य सः भागः यः कण्ठस्य उर्ध्वभागे अस्ति।
एकः दैत्यः यः चण्डस्य भ्राता आसीत्।
राज्ञः बलेः सेनापतिः।
उष्णेषु प्रदेशेषु वर्तमानः एकः जलीयः पक्षी।

Example

दुर्गा मुण्डं जघान।
मुण्डस्य वर्णनं पुराणेषु अस्ति।
जलकाकस्य चञ्चुः दीर्घा नता च भवति।