Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Glass Sanskrit Meaning

काचः, काचम्, जलद्रव्यपानार्थम् उपयुज्यमानं भाजनम्।; सः पलिघात् दुग्धं पिबति।

Definition

रूपदर्शनाधारः।
एकः पारदर्शकः मिश्रपदार्थः।
दृष्टिदोषदूरीकरणार्थे उपयुक्तं उपकरणम्।
तत् यन्त्रं येन दूरस्थं वस्तु स्पष्टं तथा च निकटं दृश्यते।
तद् यन्त्रं येन दर्शनेन सूक्ष्माणि वस्तूनि अपि दर्शनयोग्यानि भवन्ति।
तापमापकवत् किन्तु ततः किञ्चित्

Example

बालिकायाः स्यूते दर्पणम् अस्ति।
काचस्य पात्रं पतित्वा छिन्नम्।
मम उपनेत्रस्य मानाङ्कः अवर्धत।
द्विनेत्र्या दूरस्थं वस्तु निकटं स्पष्टं च दृश्यते।
वैज्ञानिकः प्रयोगशालायां सूक्ष्मदर्शिन्या अमीबा इति सूक्ष्मजीवं पश्यति।
आकाशतोलनयन्त्रे जलस्य वायोः पारदस्य वा उपयोगः भवति।
लोचनाभ्याम् विहीनस