Gleeful Sanskrit Meaning
आनन्दित, आनन्दी, उल्लसित, परितुष्ट, पुलकित, प्रफुलित, प्रफुल्ल, प्रफुल्लित, प्रमुदित, प्रसन्न, मुदित, हर्षित, हृष्ट
Definition
पुष्पैः युक्तम्।
यस्य ज्ञानं जातम्।
गात्राणां दलानां वा अन्योन्यविश्लेषः।
यद् गवादिभिः भक्ष्यते।
यः मलहीनः दोषरहितो वा।
यस्मिन् न्यूनं नास्ति।
यस्य इच्छा तोषिता।
यद् न शुष्कम् अभवत्।
यः प्रसीदतिः।
यस्य चित्तम् प्रसन्नम्।
यस्मिन् विषये बहवः जनाः जानन्ति।
जलमिश्रिताः मृत्तिकादयः।
यस्य अ
Example
सीतायाः उद्याने नैकाः पुष्पिताः क्षुपाः सन्ति।
मया ज्ञातम् एतद्।
सूर्योदये पद्मं फुल्लं भवति।
गौः तृणं खादति।
भवतां दर्शनेन अहं सन्तुष्टः।
सीतया देवालये अम्लानानि पुष्पाणि अर्पिता।
आनन्दी सा सर्वाणि कार्याणि वेगेन करोति।
मङ्गेशकर-कुलोत्पन्नस्य दिनानाथस्य आत्मजा लता अधुना
Distract in SanskritSouthern in SanskritSpirits in SanskritTouristry in SanskritCosmic in SanskritReverberation in SanskritPresidentship in SanskritMargosa in SanskritKnowledge in SanskritPalma Christi in SanskritWild in SanskritPlacard in SanskritCome Along in SanskritBackbreaking in SanskritStep-up in SanskritQuint in SanskritConsiderably in SanskritJackfruit in SanskritOf A Sudden in SanskritConsumable in Sanskrit