Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Globe Sanskrit Meaning

इलागोलः, इहलोकः, क्षितिमण्डलम्, जगत्, धरणीमण्डलम्, भुवनम्, भूगोलः, भूगोलकः, भूबिम्बम्, भूमण्डलम्, मृत्युलोकः, विश्वः, विश्वम्, संसारः

Definition

समूहेन धान्यस्य क्रयविक्रयस्थानम्।
सौरमालायां सूर्यं परितः भ्रममाणः सूर्यात् तृतीयः मर्त्याद्यधिष्ठानभूतः ग्रहगोलः।
पिण्डसदृशम् वर्तुलाकारं वस्तु।

नारिकेलफलस्य सारः।
विस्फोटकानां गोलः यः कस्यापि हननार्थं ध्वंसार्थं वा क्षिप्यते ।
सा मण्डलाकाररेखा यस्याः प्रत्येकः बिन्दुः मध्यबिन्दुतः समाने अन्तरे वर्तते।
वस्त्रकर्गजादेः बद्धः समूहः

Example

अस्मिन् नगरे अतिमहान् धान्यहाटः अस्ति।
चन्द्रः पृथ्वेः उपग्रहः अस्ति।
चन्द्रमाः पृथ्व्याः उपग्रहः अस्ति।

सः नैवेद्याय नारिकेलगर्भं क्रीणाति।
मानवानां कृते रणगोलः हानीकारकः।
सः पुस्तिकायां वर्तुलम् आलेखति।
अध्याप