Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Glorious Sanskrit Meaning

रमणीय, रम्य, शोभन

Definition

यः सततकर्तव्यकर्मानुष्ठाता प्रकृताचारशीलः तथा च न्यायपथावलम्बी अस्ति।
खगोलीयपिण्डः यः सूर्यं परितः परिभ्रमति।
तन्तुवाद्यविशेषः- तत् वाद्यम् यत् शारिकायाः तन्त्र्या सह घर्षणं कृत्वा वाद्यते।
अवयवविशेषः- कक्षाद्यङ्गुल्यग्रपर्यन्तावयवविशेषः येन वस्तूनि ध्रियन्ते कार्यं च क्रियते।
यः आनन्दयति।
आकाशे दृश्यमनाः खगोल

Example

जगति बहवः साधवः जनाः सन्ति।
पृथ्वी सूर्यमालायाः तृतीयः ग्रहः अस्ति।
योगी शारङ्गीं वादयति।
रात्रौ तारायाः शोभा अवर्णनीया।
सप्तविंशति नक्षत्राणि सन्ति।
श्यामस्य पशुगृहे कृष्णसारः घनफलबीजं अत्ति।
आम्रः सरसः अस्ति।
शुद्धस्य सुवर्णस्य आभूषणम् एतत्।
काम