Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Glory Sanskrit Meaning

आभामंडलम्, प्रभामंडलम्

Definition

धर्मग्रन्थैः अखिलसृष्टेः निर्मातृरूपेण स्वामिरूपेण वा स्वीकृता महासत्ता।
दानादि-सद्गुण-प्रभवाद् विद्या-कलादिषु प्रावीण्याद् वा आदरस्य भावनया सहिता जनेषु श्रुतिः।
महात्मनो भावः।
महत्त्वपूर्णतायाः वर्धनस्य भावः।
कान्तेः शोभा।
किञ्चित् सादृश्यम्।
तत् तत्वं यस्याधारेण वस्तुनः श्रेष्ठता

Example

सचिन तेण्डुलकर महोदयेन क्रिकेट क्रीडायां यशः धनं च अर्जितम्।/ मन्दः कविः यशःप्रार्थी गमिष्यामि उपहास्यताम्। प्रांशुलभ्ये फले लोभाद् उद्बाहुर् इव वामनः॥
हिन्दीसाहित्ये प्रेमचन्दस्य माहात्म्यं न अन्यथा कर्तुं शक्यते।
देशस्य गरिमा देशवासीनां दायित्वम्।
तस्य आभा मुखोपरि दृश्यते।
तस्य कव