Glory Sanskrit Meaning
आभामंडलम्, प्रभामंडलम्
Definition
धर्मग्रन्थैः अखिलसृष्टेः निर्मातृरूपेण स्वामिरूपेण वा स्वीकृता महासत्ता।
दानादि-सद्गुण-प्रभवाद् विद्या-कलादिषु प्रावीण्याद् वा आदरस्य भावनया सहिता जनेषु श्रुतिः।
महात्मनो भावः।
महत्त्वपूर्णतायाः वर्धनस्य भावः।
कान्तेः शोभा।
किञ्चित् सादृश्यम्।
तत् तत्वं यस्याधारेण वस्तुनः श्रेष्ठता
Example
सचिन तेण्डुलकर महोदयेन क्रिकेट क्रीडायां यशः धनं च अर्जितम्।/ मन्दः कविः यशःप्रार्थी गमिष्यामि उपहास्यताम्। प्रांशुलभ्ये फले लोभाद् उद्बाहुर् इव वामनः॥
हिन्दीसाहित्ये प्रेमचन्दस्य माहात्म्यं न अन्यथा कर्तुं शक्यते।
देशस्य गरिमा देशवासीनां दायित्वम्।
तस्य आभा मुखोपरि दृश्यते।
तस्य कव
Explode in SanskritFast in Sanskrit21 in SanskritFicus Carica in SanskritStep in SanskritGrooming in SanskritPatient in SanskritShocked in SanskritPhylogeny in SanskritDestruction in SanskritSex Cell in SanskritWakening in SanskritWin in SanskritLight in SanskritVerboten in SanskritFeudal System in SanskritAdherent in SanskritPutridness in SanskritKerosene Lamp in SanskritRage in Sanskrit