Glow Sanskrit Meaning
अभिविराज्, चकास्, दीप्, द्युत्, प्रकाश्, प्रतप्, भा, भास्, भ्राज्, भ्राश्, भ्लाश्, राज्, लस्, विदीप्, विद्युत्, विभा, विभास्, विभ्राज्, विलस्, विशुभ्, व्यतिभा, शुच्, शुभ्
Definition
सा शक्तिः तत्त्वं वा यया अन्यानि वस्तूनि दृग्गोचराणि भवन्ति।
उष्मस्य भावः।
रत्नस्य शोभा प्रकाशः च।
दम्भयुक्तम् आचरणम्।
कान्तेः शोभा।
सा पीडा या वारंवारम् अनुभूयते।
अप्रसन्नताजन्य क्रोधानुकूलः व्यापारः।
पूर्वापेक्षया श्रेष्ठतरावस्थाप्राप्यनुकूलः व्यापारः।
कस्यपि वस्तुनः
Example
सूर्यस्य आगमनेन दिशः प्रकाशेण कास्यन्ति।
ग्रीष्मे आतपः वर्धते।
सः चौरः तस्य सुवर्णकारस्य आपणाद् प्राप्तानाम् रत्नानां द्युतिं दृष्ट्वा हर्षभरितः अभवत्।
महात्मना कबीरेण मिथ्याचारः निन्दितः।
तस्य आभा मुखोपरि दृश्यते।
वेदना प्रायः मम
Obstructor in SanskritWinter in SanskritFenugreek Seed in SanskritArchaeologist in SanskritKilling in SanskritLaunch in SanskritMenstruation in SanskritEnchantment in SanskritDisaster in SanskritBasil in SanskritBloom in SanskritAscetic in SanskritStep-down in SanskritStream in SanskritPoor in SanskritEquus Caballus in SanskritHalt in SanskritTitter in SanskritBay Leaf in SanskritDrubbing in Sanskrit