Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Gluttonous Sanskrit Meaning

स्वादलोलुप

Definition

यः अत्यधिकम् अत्ति।
यः अत्ति।
यः स्वार्थेन कस्यापि सर्वनाशं करोति।
यस्य स्वादिष्टस्य भोजनस्य लिप्सा वर्तते।
यः नित्यं क्षुधावान् अस्ति।
यः प्रमाणात् अधिकं खादति।

Example

व्याघ्रः मांसस्य भक्षकः।
यदि रक्षकः एव भक्षकः भवति तर्हि अन्ये किमपि कर्तुं असमर्थाः सन्ति।
भवत्सदृशः स्वादलोलुपः पुरुषः एव भोजनार्थे इदृशं समययापनं कर्तुं शक्नोति।
जसुरः पुरुषः नित्यं खादितुम् इच्छति।
रामानन्दः अत्याहारी अस्ति यतः सः एकस्मिन् एव समये