Gluttonous Sanskrit Meaning
स्वादलोलुप
Definition
यः अत्यधिकम् अत्ति।
यः अत्ति।
यः स्वार्थेन कस्यापि सर्वनाशं करोति।
यस्य स्वादिष्टस्य भोजनस्य लिप्सा वर्तते।
यः नित्यं क्षुधावान् अस्ति।
यः प्रमाणात् अधिकं खादति।
Example
व्याघ्रः मांसस्य भक्षकः।
यदि रक्षकः एव भक्षकः भवति तर्हि अन्ये किमपि कर्तुं असमर्थाः सन्ति।
भवत्सदृशः स्वादलोलुपः पुरुषः एव भोजनार्थे इदृशं समययापनं कर्तुं शक्नोति।
जसुरः पुरुषः नित्यं खादितुम् इच्छति।
रामानन्दः अत्याहारी अस्ति यतः सः एकस्मिन् एव समये
Planet in SanskritHalf Dozen in SanskritPeckerwood in SanskritThreefold in SanskritLazy in SanskritInnumerous in SanskritMuslin in SanskritSapphire in SanskritElderly in SanskritSmoking in SanskritCut Down in SanskritStreaming in SanskritArsehole in SanskritPb in SanskritStreetcar in SanskritColor-blind in SanskritUndue in SanskritReverse in SanskritAbandon in SanskritMain in Sanskrit